The Sanskrit Reader Companion

Show Summary of Solutions

Input: śarīre caiva śāstre ca dṛṣṭārthaḥ syād viśāradaḥ dṛṣṭaśrutābhyāṃ sandeham avāpohyācaret kriyāḥ

Sentence: शरीरे चैव शास्त्रे च दृष्टार्थः स्यात् विशारदः दृष्टश्रुताभ्याम् सन्देहम् अवापोह्याचरेत् क्रियाः
शरीरे एव शास्त्रे दृष्ट अर्थः स्यात् विशारदः दृष्ट श्रुताभ्याम् सन्देहम् अवापोह्य आचरेत् क्रियाः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria